________________
७४४
एकीमावस्तोत्रम् गीतकीर्ति तोतूर्ति त्वां सकलविषयज्ञानमूर्ति जनो यः । तस्य क्षेमंन पदमटतो जातु जाहूर्ति पंथास्तत्वग्रंथस्मरणविषये नैव मोमूर्ति मर्त्यः ॥२३॥ चिचे कुर्वन्निरवधिसुखज्ञानहग्वीर्यरूपं देव त्वां यः समयनियमांदादरेण स्तवीति । श्रेयोमार्गस खलु सुकृती तावता पूरयित्वा कल्याणानां भवति विषयः पंचधा पंचितानां ॥२४॥भक्तिप्रहमहेंद्रपूजितपद त्वत्कीर्तने न क्षमाः सूक्ष्मज्ञानदृशोऽपि संयमभृतः के हंत मंदा वयं । अस्माभिः स्तवनच्छलेन तु परस्त्वय्यादरस्तन्यते खात्माधीन