SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ RI imited mhema malitime Almopen .....एकीभावस्तोत्रम द्भवति ॥ १७॥ मिथ्यावादं मलमपनुदन्सप्तभंगीतरंगागं- . भोधि वनमखिलं देव पयति यस्ते । तस्यावृत्तिं सपदि विबुधाश्चेतसैवाचलेन व्यातन्वंतः सुचिरममृतासेवया तृप्नुवंति ॥१८॥ आहार्येभ्यः स्पृहयति परं यः खभावादहृद्यः शंस्त्रपाही भवति सततं वैरिणा यश्च शक्यः । सर्वांगेषु त्वमसि सुभगस्त्वं न शक्यः परेषां तक भूषावसनकुसुमैः किं च शनैरुदौः॥ १९ ॥ इंद्रः सेवां तव सुकुरुतां किं तया श्लाघनं -तें तस्यैवेयं भवलयकरी श्लाध्यतामातनोति । त्वं निस्तारी
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy