________________
एकीमावस्तोत्रम् स्तत्किं चित्रं जिन वपुरिदं यत्सुवर्णीकरोषि ॥४॥ लोकस्यैकस्त्वमसि भगवन्निनिमित्वेन बंधुस्त्वय्येवासी सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतां चिरमधिवसन्मामिकां चित्तशय्यां मय्युत्पन्नं कथमिव ततः क्लेशयूथं सहेथाः॥५॥ जन्माटव्यां कथमपि मया देव दीर्घ भ्रमित्वा प्राप्तैवेयं तव नयकथा स्फारपीयूषवापी । तस्या मध्ये हिमकरहिमव्यूहशीते नितांत निर्मग्नं मां न जहति कथं दुखदावोफ्तापाः॥६॥ पादन्यासादपि च पुनतो यात्रया .ते त्रिलोकी हेमाभासो