________________
६६]
एकीभावस्तोत्रम्
॥ १ ॥ ज्योतीरूपं दुरितनिवहध्वांतविध्वंसहेतुं त्वामेवाहुर्जिनवर चिरं तत्त्वविद्याभियुक्ताः । चेतोवासे भवसि च मम स्फारमुद्भासमानस्तस्मिन्नंहः कथमिव तमो वस्तुतो वस्तुमीष्टे ॥ २ ॥ आनंदाश्रुस्न पितवदनं गद्गदं चाभिजल्पन्यश्चायेत 'स्वयि दृढमनाः स्तोत्रमंत्रैर्भवंतं । तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्यान्निष्कास्यंते विविधविषमव्याधयः काद्रवेयाः | ३| प्रागेवेह त्रिदिवभवनादेष्यता भव्य पुण्यात्पृथ्वीचक्रं कनकमयत देव निन्ये त्वयेदं । ध्यानद्वारं मम रुचिकरं स्वांतगेहं प्रविष्ट