________________
एकीभावम्तोत्रम् । भवति सुरभिः श्रीनिवासश्च पद्मः । सर्वांगण स्पृशति भगवंस्त्वय्यशेष मनो मे श्रेयः किं तत्स्वयमहरहर्यन. मामभ्युपैति ॥७॥ पश्यन्तं त्वद्वचनममृतं भक्तिपात्र्या पिवंतं कारण्यात्पुरुषमसमानंदधाम प्रविष्टं । त्वां दुरस्मरमदहरं त्वत्प्रसादैकभूमि क्रूराकाराः कथमिव रुजाकंटका नि ठन्ति ॥८॥ पाषाणात्मा तदितरसमः केवलं. रत्नमूर्तिर्मानस्तंभो भवति च पुरस्तादृशो रत्नवर्गः। दृष्टिपातो हरति स कथं मानरोगं नराणां प्रत्यासचिर्यदि न भवतस्तस्य तच्छक्तिहेतुः॥ ९॥