________________
. कल्याणमन्दिरस्तोत्रम् तोसि। मर्माविधो विधुरयंति हि मामनर्थाः प्रोद्यत्मवंधगतयः कथमन्यथैते. ॥३७॥ आकर्णितोपि महितोपि निरीक्षितोपि नूनंन चेतसि मया विधृतोसि भक्त्या। जातोस्मि तेन जनबांधव दुःखपात्रं यस्माक्रिया प्रतिफलंतिन भावशून्याः॥३८॥ त्वं नाथ दुखिजनवत्सल हे शरण्य कारुण्यपुण्यवसते वशिनां वरेण्य । भक्त्या नते मयि महेश दयां विधाय दुखांकुरोद्दल. नतत्परतां विधेहि ॥३९॥ निःसख्यसारशरणं शरणं शरण्य मासाद्य सादितरिपुप्रथितावदानं । त्वत्पादपंकजमपि प्रणि