________________
*2x]
कल्याणमन्दिर स्तोत्रम्
Ivan
धानवंध्यो वंध्योस्मि चेद्भुवनपावन हा हतोस्मि ॥ ४० ॥ देवेंद्रवंद्य विदिताखिलवस्तुसार संसारतारक विभो भुवनाधिनाथ । त्रायस्व देव करुणाहृद मां पुनीहि सीदंतमद्य भयदव्यसनांबुरा शेः ॥ ४१ ॥ यद्यस्ति नाथ भवदंघ्रिसरोरुहाणां भक्तेः फलं - किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः स्वामी त्वमेव भुवनेत्र भवांतरेपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सांद्रोल्लसत्पुलककंचुकितांगभागाः । त्वद्विबनिमलमुखांबुजबद्धलक्ष्याः ये संस्तव तव विभो रचयंति भव्याः