________________
६
.
कल्यामन्दिरस्तोत्रम् .. .. ... त्रिसंध्यमाराधयंति विधिवद्विधुतान्यकृत्याः। भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभोभुवि जन्मभाजः॥३४॥. अस्मिन्नपारभववारिनिधो मुनीश मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमंत्रे किं वा विपद्विष-: धरी सविध समेति ॥ ३५॥ जन्मांतरेऽपि तव पादयुगं न देव मन्ये मया महितमीहितदानदक्षं। तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानां ॥३६॥ नूनं न मोहतिमिरावृतलोचनेन पूर्व विभो सकृदपि प्रविलोकि