________________
रि
.
'कल्याणमन्दिरस्तोत्रम स्फुरति विश्वविकासहेतु ॥३०॥प्राग्भारसंभृतनभांसि रजांसि रोषादुत्थापितानि कमठेन शठेन यानि। छायापि तैस्तव न नाथ. हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१॥ यद्र्जदूर्जितघनौषमदभ्रभीमभ्रश्यत्तडिन्मुसलमांसलघोरधारं । दैत्येन मुक्तमथ दुस्तरवारि दधे तेनैव तस्य जिन दुस्तरवारि कृत्यम् ॥३२॥ ध्वस्तोर्वकेशविकृताकृतिमर्त्य मुंडप्रालंबभूद्धयदुवक्त्रविनियंदग्निः। प्रेतव्रजापति भवंतमपीरितोयसोऽस्यभवत्प्रतिभवं भवदुःखहेतुः॥३३॥ धन्यास्त एव भुवनाधिप ये