________________
..]
__ : कल्याणमन्दिरस्तोत्रम् :हेमरजतप्रविनिर्मितेन सालत्रयेण भगवन्नभितो विभासि ।। दिव्यस्रजो जिन नमत्रिदशाधिपानामुत्सृज्य रत्लरचितानपि मौलिबंधान । पादौ श्रयंति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमंत एव ॥ २८ ॥ त्वं नाथ जन्मजलधर्विपराङ्: मुखोपि यत्तास्यस्यसुमतो निजपृष्ठलग्नान् । युक्तं हि पार्थिवनिपस्य सतस्तवैव चित्रं विभो यदसि कर्मविपाकशून्यः ॥२९॥ · विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं किं वाक्षरप्रकृतिरप्यलिपिस्त्वमीश । अज्ञानवत्यपि सदैव कथंचिदेव ज्ञानं त्वयि.