________________
कल्याणमन्दिरस्तोत्रम्
५६ लुप्तच्छदच्छविरशोकतरुर्वभूव । सांनिध्यतोपि यदि वा तव वीतराग नीरागतां ब्रजति को न सचतेनोपि ॥२४॥ भो भोः प्रमादमवधूय भजध्वमेन मागत्य निर्वृतिपुरी प्रति सार्थ वाहं । एतनिवेदयति देव जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुंदुभिस्ते ॥२५॥उद्योतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः। मुक्ताकलापकलितोरुसितातपंत्रव्याजास्त्रिधा घृतधनुर्धवमभ्युपेतः॥२६॥ स्वेन प्रपूरितजगत्त्रयपिडितेन कातिप्रतापयशसामिव संचयेन । माणिक्य