SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कल्याणमन्दिरस्तोत्रम् ५६ लुप्तच्छदच्छविरशोकतरुर्वभूव । सांनिध्यतोपि यदि वा तव वीतराग नीरागतां ब्रजति को न सचतेनोपि ॥२४॥ भो भोः प्रमादमवधूय भजध्वमेन मागत्य निर्वृतिपुरी प्रति सार्थ वाहं । एतनिवेदयति देव जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुंदुभिस्ते ॥२५॥उद्योतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः। मुक्ताकलापकलितोरुसितातपंत्रव्याजास्त्रिधा घृतधनुर्धवमभ्युपेतः॥२६॥ स्वेन प्रपूरितजगत्त्रयपिडितेन कातिप्रतापयशसामिव संचयेन । माणिक्य
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy