________________
minmen-ammam
HominiumAh-animandarmshauclimminet.nn
:५८]................ कल्याणमन्दिरम्तोत्रम् .
................ ॥ २० ॥ स्थाने गभीरहदयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयंति । पीत्वा यतः परमसंमदसंगभाजो भव्या. ब्रजति तरसाप्यंजरामरत्वं ॥२१॥ स्वामिन्सुदूरमवनम्य रामुत्पतंतो मन्ये वदंति शुचयः सुरचामरोषाः। येऽस्मै नति विदधते मुनिपुंगवायतेनूनमूर्ध्वगतयः खलु शुद्धभावाः ॥२२॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्नसिंहासनस्थमिह भव्यशिखंडि नस्त्वां.। आलोकयति रभसेन नदंतमुच्चैश्चामीकरादिशिर सीव नवांबुवाहं ॥२३॥ उद्गच्छता तव शितियुतिमंडलेन