________________
-
-..
.
-
-
-
-
..
. कल्याणमन्दिरस्तोत्रम् ... पदेशे। पूतस्य निर्मलरुचेर्यदि वा किमन्यदक्षस्य संभवपदं ननु कर्णिकायाः॥१४॥ यांनाज्जिनेश भवतो भविनःक्षणेन देहं विहाय परमात्मदशां व्रजति। तीव्रानलादुपलभावमपास्य लोके चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ अंतः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरं। एतत्स्वरूपमथ मध्यविवर्तिनो.हि यद्विग्रहं प्रशमयंति महानु- . भावाः ॥ १६ ॥ आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यातो जिनेंद्र भवतीह भवत्यभावः । पानीयमप्यमृतमित्यनुचित्यमानं