________________
कल्याणमन्दिरस्तोत्रम् . . [५५ क्षपितःक्षणेन । विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धरवाडवेन ॥ १२ ॥ खामिन्ननल्पगरिमाणमपि प्रपन्नास्त्वां जंतवः कथमहो हृदये दधानाः। जन्मोदधिं लघु तरंत्यतिलाघवेन चिंत्यो न हंत महतां यदिवा प्रभावः॥ १२॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तास्तदा वद कथं किल कर्मचौराः। प्लोषत्यमुत्र यदि वा शिशिरापि लोके नीलगुमाणि विपिनानि न कि हिमानी ॥ १३ ॥ . ... त्वां योगिनो जिन सदापरमात्मरूपमन्वेषयंति हृदयांबुजको