________________
४४]
भक्तामर स्तोत्रम्
यशंकरत्वात् । धातांसि धीर शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ॥ २५ ॥ तुभ्यं नमस्त्रिभुवना: तिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिनभवोदधिशोषणाय । ॥ २६ ॥ को विस्मयोऽत्र यदि नाम गुणैरशेषैस्त्वं सं श्रितो निरवकाशतया मुनीश । दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नांतरे पि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ उच्चैरशोकतरुसंश्रितमुन्मयूखमाभाति रूपममलं भवतो नि
·