________________
भक्तामर स्तोत्रम्
४.
नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि, प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥ २२ ॥ त्वामामनंति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः पुरस्तात् । त्वामेव सम्यगुपलभ्य जयंति मृत्युं नान्यः शिवशिवपदस्य मुनींद्र पंथाः ॥ २३ ॥ त्वामव्ययं विभुमर्चित्य' ममंख्यमाद्यं, ब्रह्माणमीश्वरमनंतमनंगकेतुं । योगीश्वरं विदि-तयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदंति संतः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शंकरोऽसि भुवनत्र
"
9.
•