________________
भक्तापरस्तोत्रम्
' ४५ तांत । स्पष्टोलसत्किरणमस्ततमोवितानं, विवं रवेरिव पयोधरपावति ॥ २८ ॥ सिंहासने मणिमयूखाशखाविचित्र विभ्राजते तव वपुः कनकावदातं । विवं वियद्विलसंदंशुलतावितानं तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ कुंदावदातचलचामरचारुशोभ, विभ्राजते तव वपुः कलधौत.कांतं.।.उद्यच्छशांकशुचिनिर्झरवारिधारमुच्चस्तटं सुरगिरेरिव शातकों ॥३०॥ छत्रत्रयं तव विभाति शशांककांतमुच्चैस्थितं स्थगितभानुकरप्रतापं । मुक्ताफलप्रकरजालविवृद्धशोभ,