________________
१२:
-
श्रीजिनसहस्रनामस्तोत्रम् प्रभवों विभवो भास्वान भवो भावो भवांतकः ॥ ७ ॥ हिर ण्यगर्भः श्रीगर्भः प्रभूतविभवोद्भवः । स्वयंप्रभुः प्रभूतात्मा भूतनाथो जगत्प्रभुः। सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्व दर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित् ॥९॥ सुंगतिः सुश्रुतः सुश्रुक् सुवाक् सूरिबहुश्रुतः । विश्रुतो विश्वतःपादो विश्वशीर्षः शुचिश्रवाः ॥१०॥ सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता विश्वविद्या महेश्वरः॥११॥
इति दिव्यादिशतम् ॥२॥ अघं। .