________________
श्रीजिनसहस्रनामस्तोत्रम् . . १९ विरजाःशुचिः तीर्थकृत्केवलीशान्तः पूजाहःस्नातकोऽमलः।। २॥ अनंतदीतिज्ञानात्मा खयंबुद्धः प्रजापतिः। मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः॥३॥ निरंजनो जगज्ज्यो तिनिरुक्तोक्तिनिरामयः अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः॥४॥ अग्रणीमिणीनेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धम्र्यो धर्मात्मा धर्मतीर्थकृत् ॥ ५॥ वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः । वृषो वृषपतिर्भर्ता, वृषभांको कुपोद्भवः॥ ६ ॥ हिरण्यनाभिर्भूतात्मा भूतभृद्भूतभावनः ।