________________
'श्रीजिनसइस्रनामस्तोत्रम् तविद् ध्येयः सिद्धसाध्यो जगद्धितः ॥१०॥ सहिष्णुरच्युतो: नंतःप्रभविष्णुर्भवोद्भवः । प्रभूष्णुरजरोऽजों भ्राजिष्णु/श्वरोऽव्ययः॥११॥विभावसुरसंभूष्णुः खयंभूष्णुः पुरातनः। परमात्मा परंज्योतिस्त्रिजगत्परमेश्वरः ॥ १२॥
इति श्रीमदादिशतम् ॥१॥ (यहां उदकचंदनतंदुल......आदि श्लोक पढ़कर अर्ध चढ़ाना चाहिये ) दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः। पूतात्मा परमज्योतिर्धाध्यक्षो दमीश्वरः ॥१॥ श्रीपतिर्भगवानहन्नरजा