________________
१४८].
मोक्षशास्त्रम् स्य संप्रयोगे तद्विप्रयोगाय · स्मृतिसमन्वाहारः ॥ ३० ॥ विपरीतं मनोज्ञस्य ॥३१॥ वेदनायाश्च ॥ ३२ ॥ निदानं च. ॥३३॥ तदविरतदेशविरतप्रमत्तसंयतानां ॥३४॥हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः॥३५॥आज्ञापायविपाकसंस्थानवित्रयाय धयं ॥ ३६॥ शुक्ले चाये पूर्व विदः॥३७॥ परे केवलिनः ॥३८॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतिक्रियानिवर्चीनि ॥३९॥ त्र्येकयोगकाययोगायोगानां ॥४०॥ एकाश्रयेसवितर्की