SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४८]. मोक्षशास्त्रम् स्य संप्रयोगे तद्विप्रयोगाय · स्मृतिसमन्वाहारः ॥ ३० ॥ विपरीतं मनोज्ञस्य ॥३१॥ वेदनायाश्च ॥ ३२ ॥ निदानं च. ॥३३॥ तदविरतदेशविरतप्रमत्तसंयतानां ॥३४॥हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः॥३५॥आज्ञापायविपाकसंस्थानवित्रयाय धयं ॥ ३६॥ शुक्ले चाये पूर्व विदः॥३७॥ परे केवलिनः ॥३८॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतिक्रियानिवर्चीनि ॥३९॥ त्र्येकयोगकाययोगायोगानां ॥४०॥ एकाश्रयेसवितर्की
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy