________________
मोतशास्त्रम्
१४० विनयवैयावृत्त्यखाध्यायव्युत्सर्गध्यानान्युत्तरं ॥२०॥नवचतुः दशपंचदिभेदा यथाक्रम प्रारध्यानात् ॥२१॥आलोचनप्रतिक्रममतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥ २२ ॥ ज्ञानदर्शनचारित्रोपचाराः॥२३॥ आचार्योपाध्यायतपखिशैः क्ष्यग्लानगणकुलसंघसाधुमनोज्ञानां ॥२४॥ वाचनापृच्छनानुः प्रेक्षाम्नायधर्मोपदेशः ॥२५॥ बाह्याभ्यंतरोपध्योः॥२६॥उत्तमसंहननस्यैकाग्रचिंतानिरोधो ध्यानमांतर्मुहूर्तात् २७॥ आर्चरौद्रघHशुक्लानि ॥२८॥ परे मोक्षहेतू ॥२९॥आर्चममनोज्ञ