________________
. मोतशास्त्रम् रागयोश्चतुर्दश ॥ १०॥ एकादश जिने ॥११॥ वादरसांप: । राये सर्वे॥१२॥ज्ञानावरणे प्रज्ञाज्ञाने॥१॥दर्शनमोहांतराययोरदर्शनालाभौ ॥१४॥चारित्रमोहेनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः॥१५॥वेदनीये शेषाः॥१६॥एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतः ॥१७॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातमिति चारित्रं ॥ १८॥अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः॥१९॥ प्रायश्चित्त