________________
मोक्षशास्त्रम्.. निग्रहो गुप्तिः ॥ ४॥ ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः॥५॥ उत्तमक्षमामार्दवाजवशौचसत्यसंयमतपस्त्यागाः किंचन्यब्रह्मचर्याणि धर्मः॥६॥अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्याततत्त्वानुचिंतनमनुप्रेक्षाः॥७॥ मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः ॥८॥क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्री:चर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्काः रपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥९॥ सूक्ष्मसांपरायछद्मस्थवीत