________________
-
१.१४४१ ।
मोनशाखम नीयस्य॥१८॥नामगोत्रयोरष्टौ ॥ १९॥शेषाणामंतमुहूतों ॥२०॥ विपाकोऽनुभवः ॥ २१॥ स यथानाम ॥२२॥ ततश्र निर्जरा ॥२३॥ नामप्रत्यया सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनंतानंतप्रदेशाः ॥ २४ ॥ सद्वेधशुभायुनामगोत्राणि पुण्यं ॥२५॥ अतोऽन्यत्पापं ॥२६॥ '... . इति तत्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोध्यायः ॥ ८॥ .. . · आसवनिरोधः संवरः॥१॥स गुप्तिसमितिधर्मानुप्रेक्षापरीपहजयचारित्रैः॥२॥ तपसा निर्जरा च ॥३॥सम्यग्योग