________________
मोक्षशास्त्रम् :
[१४६
;
अवीचारं द्वितीयं ॥ ४२ ॥ वितर्कः श्रुतं ॥ ४३ ॥ वीचारोऽर्थव्यंजनयोगसंक्रांतिः ॥ ४४ ॥ सम्यग्दृष्टिश्रावक विरतानंतवियोजकदर्शनमोहक्षपकोपशमको पशांतमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ पुलाकव कुश: कुशीलनिर्गंथस्नातका निर्ग्रन्धाः ॥ ४६ ॥ संयमश्रुतप्रतिसेवः नातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥ ४७ ॥
1
इति तत्त्वार्थाधिगमें मोक्षशास्त्रे नवमोऽध्यायः ॥ ९ ॥ मोहक्षयाज्ज्ञानदर्शनावरणांतराय क्षयाच्च केवलं ॥ १ ॥ बंघ