________________
मोक्षशास्त्रम् 'दशवर्षसहस्राणि प्रथमायां ॥३६॥ भवनेषु च ॥ ३७॥ 'व्यंतराणां च॥३८॥ परापल्योपममधिकं ॥ ३९॥ ज्योतिपकाणां च.॥४०॥ तदंष्टभागोऽपरा॥४१.॥ लोकांतिकानामष्टौ सागरोपमाणि सर्वेषां.॥४२॥ ... इति तत्त्वार्थाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥ ४॥ . . "अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥ द्रव्याणि ॥२॥ जीवाश्च ॥३॥ नित्यावस्थितान्यरूपाणि ॥॥रूपिणःपुद्गलाः ॥ ५॥ आआकाशादेकद्रव्याणिं ॥६॥ निष्क्रियाणि च ॥७॥ असंख्येयाः प्रदेशा... धर्माधमैकजीवांनां ॥८॥