________________
मोक्षशास्त्रम
[१३१
आकाशस्यानंताः ॥ ९ ॥ संख्येयासंख्येयाच पुद्गलानां ॥१०॥ नाणोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्य:- पुद्गलानां ॥ १४ ॥ . असंख्येयभागादिषु जीवानां ॥ १५ ॥ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपग्रहा धर्माधर्मयो रुपकारः ॥ १७ ॥ आकास्यस्यावगाहः ॥ १८ ॥ शरीर वाङ्मनःप्राणापानाः पुद्गलानां ॥१९॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ परस्परोपग्रहो जीवानां ॥ २१ ॥ वर्त्तनापरि