________________
मोतशास्त्रम् द्विचरमाः॥२६॥ औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपयोपमार्द्धहीनमिताः ॥ २८ ॥ सौधर्मेशानयोः सागरोपमेंऽधिके ॥२९॥ सानत्कुमारमाहेंद्रयोः सप्त ॥ ३०॥ त्रिसप्त नवेकादशत्रयोदशपंचदशभिरधिकानि तु॥३॥ आरणाच्युतादूवमेकेकेन नवंसु अवेयकेषु विजयादिषु सर्वार्थसिद्धौ. च॥३२॥ अपरा पल्योपममधिकं ॥३३॥. परतः परतः पूर्वापूर्वानंतराः॥३४॥ नारकाणां च द्वितीयादिषु॥३५॥