________________
मोतशास्त्रम् सानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोनवसुप्रैवेयकेषु विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्धौ च ॥ १९॥ स्थितिप्रभावसुखयुतिलेश्याविशुद्धींद्रियावधिविषयतोऽधिकाः ॥२०॥ गतिशरीरपरिग्रहाभिमानतो हीनाः॥२१॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २२॥ प्राग्वेयकेभ्यः कल्पाः ॥२३॥ ब्रह्मलोकालया लोकांतिकाः ॥२४॥ सारखतादित्यवहयरुगर्दतोयतुषिताव्याबाधारिष्टाच ॥ २५ ॥ विजयादिषु