________________
मोतशास्त्रम् ।
[१२७ नात् ॥७॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥८॥ परेऽप्रवीचाराः॥९॥भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः॥१०॥ व्यंतराः किन्नर: किंपुरुषमहोरगगंधर्वयक्षराक्षसभूतपिशाचाः।१।ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाच ॥१२॥ मेरुपद: क्षिणा नित्यगतयो नृलोके ॥ १३॥ तत्कृतः कालविभागः. ॥१४॥वहिरवस्थिताः ॥१५॥वैमानिकाः॥१६॥ कल्पो-. पपन्नाः कल्पातीताय ॥१७॥ उपर्युपरि ॥१८॥सौधर्मशान