________________
मोक्षशास्त्रम् देवकुरुत्तरकुरुभ्यः ।। ३७॥ नृस्थितीपरावरे त्रिपल्योपमांतमुहूर्ते॥३८॥ तिर्यग्योनिजानां च ॥ ३९॥.
___ इति तत्त्वार्थधिगमे मोक्षश्यास्त्रे तृतीयोऽध्यायः ॥ ३॥ : देवाश्चतुर्णिकायाः॥१॥आदितस्त्रिषु पीतांतलेश्या:॥२॥ दशाष्टपंचद्वादशविकल्पाकल्पोपपन्नपर्यंताः।३।इंद्रसामानिकत्रायस्त्रिंशत्पारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिविषिकाश्चैकशः॥४॥त्रायस्त्रिंशल्लोकपालवा व्यंतरज्यो तिष्काः॥५॥ पूर्वयोर्कीद्राः॥६॥ कायप्रवीचाराआ ऐशा