________________
मोतशास्त्रम्
[१२५ . ॥२५॥ उत्तरा दक्षिणतुल्याः ॥२६॥ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां ॥२७॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ एकद्वित्रिपल्योपमस्थितयो हैमवतकहांरिवर्षकदैवकुरवकाः ॥ २९ ॥ तथोत्तराः॥३०॥ विदेहेषु संख्येयकालाः ॥३१॥ भरतस्य विष्कंभो जम्बूद्वीपस्य नवतिशतभागः ॥ ३२॥ द्वितिकीखंडे ॥३३॥ पुष्कराढ़े च ॥३४ ॥ प्राङ्मांनुषोत्तरान्मनुष्याः ॥३॥. आर्या म्लेच्छाचं ॥३६।भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र