________________
४
· पोशिस्त्रम च ।। १८॥ तनिवासिन्यो देव्यः श्रीदीधृतिकीर्तिबुद्धिलक्षयः पल्योपमंस्थितयः संसामानिकपरिषत्काः ॥ १९ ॥ गंगासिंधुरोहिद्रोहितास्याहरिद्धरिकांतासीतासीतोदानारीनरंकांतासुंवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ द्वंयोद्वयोः पूर्वा पूर्वगः ॥२१॥ शेषास्त्वपरगाः ॥२२॥ चतुदेशंनदींसहस्रपरिवृता गंगासिंध्वादयो नयः ॥ २३ ॥.भरतः षड्विंशतिपर्चयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य।२४ातद्विगुणद्विगुणविस्तारावर्षधरवर्षी विदेहांताः