________________
मोत्तशास्त्रम्
८२२३. भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षा क्षेत्राणि॥१०॥ तद्विभाजिनः पूर्वापरायताः हिमवन्महाहिमवनिपधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥११॥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः॥१२॥ मणिविचित्रपार्था उपरि मूले च तुल्यविस्ताराः॥१३॥ पद्ममहापद्मतिगिछकेशरिमहापुंडरीकपुंडरीका हृदास्तेषामुपरि ॥ १४ ॥ प्रथमो योजनसहस्रायामस्तदर्द्धविष्कंभो हृदः॥१५॥ दशयोजनावगाहः ॥१६॥ तन्मध्ये योजनं पुष्करं ॥ १७॥ तद्विगुणद्विगुणा हृदाः पुष्कराणि