________________
१२२.]
मोक्षशास्त्रम..
शतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमं ॥ २ ॥ नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ परस्परोदीरितदुःखाः ॥ ४ ॥ संक्लिष्टाऽलुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥६॥ जंबूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥ द्विद्विर्विष्कंभाः पूर्वपूर्वपरिक्षेपिणो वलयांकृतयः ॥ ८ ॥ तन्मध्ये मेंरुनाभिर्वृत्तो योजनशतसहस्र विष्कंभो जंबूद्वीपः ॥ ९ ॥