________________
मोनशास्त्रम् ॥१९॥ श्रुतं मतिपूर्व द्वयनेकद्वादशभेदं ॥२०॥ भवप्रत्ययोऽवधिदेवनारकाणां ॥२१॥ क्षयोपशमनिमित्तःषड्विकल्पः शेषाणां ॥२२॥ ऋजुविपुलमती मनापर्ययः ॥२३॥ विशुध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ विशुद्धिक्षेत्रवामिविषयेभ्योऽवधिमनःपर्यययोः ॥२५॥ मतिश्रुतयोर्निबंधो द्रव्येध्वसर्वपर्यायेषु ॥२६॥ रूपिष्ववधेः ॥२७॥ तदनंतभागे मनापर्ययस्य ॥२८॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥२१॥ · एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुभ्य: ॥३०॥ मति