________________
मोक्षशास्त्रम्
(११५ निर्देशखामित्वसाधनाऽधिकरणस्थितिविधानतः ॥७॥ सत्संख्याक्षेत्रस्पर्शनकालांतरभावाल्पबहुत्वैश्च ॥८॥ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानं ॥१॥ तत्पमाणे ॥१०॥आये परोक्षं ॥ ११॥ प्रत्यक्षमन्यत् ॥ १२॥ मतिः स्मृतिः संज्ञा चिंताऽभिनिबोध इत्यनातरम् ॥ १३॥ तदिद्रियानिद्रियनिमित्तं ॥ १४॥ अवग्रहेहाऽवायधारणाः ॥१५॥ बहुबहुविधक्षिणाऽनिःसृताऽनुक्तध्रुवाणां सेतराणां ॥१६॥ अर्थस्य ॥१७॥ व्यंजनस्यावग्रहः ॥ १८॥ न चक्षुरनिद्रियाभ्यां