________________
-
मोतशास्त्रम् ।
[११५ श्रुतावघयो विपर्ययश्च ।। ५१ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३२॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढेवंभूता नयाः ॥ ३३॥ __ इति तत्त्वार्थाधिगमे मोक्षाशास्त्रे प्रथमोध्यायः॥१॥ .
औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य खतत्त्वमौदयिकपारिणामिको च ॥१॥ द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमः॥२॥ सम्यक्त्वचारित्रे॥३॥ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धयश्चतु