________________
[११:
अकलंकस्तोत्रम् न नृत्यं पुनः सोऽस्मान्पातु निरंजनो जिनपतिः सर्वत्र सूक्ष्मः शिवः ॥१०॥नो ब्रह्मांकितभूतलं न च हरेः शम्भोन मुद्रांकितं नो चन्द्रार्ककरांकितं सुरपतेर्वत्रांकितं नैव च । षड्वक्त्रांकितबौद्धदेवहुतभुग्यक्षोरेगैनांकितं नग्नं पश्यत वादिनो जगदिदं जैनेन्द्रमुद्रांकितं ॥ ११ ॥ मौजीदंडकमंडलुप्रभृतयो नो लाञ्छनं ब्रह्मणो । रुद्रस्यापि जटाकपालमुकुटं कोपीनखट्वांगना । विष्णोश्चक्रगदादिशंखमतुलं बुद्धस्य रक्ताम्बरं नग्नं पश्यत वादिनो जगदिदं जैनेन्द्रमुद्रांकितं ॥१२॥ नाहं