________________
११०
अकलंकस्तोत्रम् व्यादाय निद्रायते । दृष्टुं चारुतिलोत्तमामुखमगादेकश्चतुवर्वत्रतामेते मुक्तिपथं वदंति विदुषामित्येतदत्यद्भुतम् ॥ ८॥ यो विश्वं वेद वेद्यं जननजलनिर्भगिनः पारदृश्वा पौर्वापर्या-. विरुद्धं वचनमनुपमं निष्कलंक यदीयम् । तं वंदे साधुवंचं सकलगुणनिधि ध्वस्तदोषद्विषतं बुद्धं वा वर्द्धमानं शतदलनिलयं केशवं वा शिवं वा ॥९॥ माया नास्ति जटा कपाल मुकुटं चन्द्रोन मूर्द्धावली, खट्वांगं न च वासुकिन च धनुः शूलं न चोगं मुखं । कामो यस्य न कामिनी न च वृषो गीतं