________________
कलंकस्तोत्रम्
* १०६.
स्यात् नाथः किं भेक्ष्यचारी यतिरिति स कथं सांगनः सात्मज़श्व | आर्द्राजः किंन्त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र घीमानुपास्ते ॥ ६ ॥ ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेशविभ्रान्तचेताः शम्भुः खवांगधारी गिरिपतितनयापांगलीलानुविद्धः । विष्णुचक्राधिपः सन्दुहितरमगमद्गोपनाथस्य मोहादर्हन्विध्वस्तरागो जितसकलभयः कोऽयमेष्वाप्तनाथः ॥ ७ ॥ एको नृत्यति विप्रसार्य कुकुभां चक्रे सहस्रभुजानेकः शेषभुजंगभोगशयने
.