SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कलंकस्तोत्रम् * १०६. स्यात् नाथः किं भेक्ष्यचारी यतिरिति स कथं सांगनः सात्मज़श्व | आर्द्राजः किंन्त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायं संक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र घीमानुपास्ते ॥ ६ ॥ ब्रह्मा चर्माक्षसूत्री सुरयुवतिरसावेशविभ्रान्तचेताः शम्भुः खवांगधारी गिरिपतितनयापांगलीलानुविद्धः । विष्णुचक्राधिपः सन्दुहितरमगमद्गोपनाथस्य मोहादर्हन्विध्वस्तरागो जितसकलभयः कोऽयमेष्वाप्तनाथः ॥ ७ ॥ एको नृत्यति विप्रसार्य कुकुभां चक्रे सहस्रभुजानेकः शेषभुजंगभोगशयने .
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy