________________
-
-
-
-
१०६7
अकलंकस्तोत्रम् . : कल्याणेषु महोत्सवेषु सुधियस्तीर्थकराणामुषः । ये शृण्वन्ति पठंति तैश्च सुजनैर्धमार्थकामान्विता लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि ॥५॥
इति मंगलाष्टकं । ६ अकलंकस्तोत्र।
शार्दूल विक्रीडितछन्दः । त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितं साक्षा-. धेन यथा स्वयं करतले रेखात्रयं सांगुलि । रागद्वेषभयामया