________________
मंगलाष्टकं गृह मेरौ कुलाद्रौ तथा जंबूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्याद्रिषु । इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते मंगलम् ॥ ७ ॥ यो. गर्भावतरोत्सवो भगवतां जन्माभिषकोत्सवो यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् । यः कैवल्यपुरप्रवेशमहिमा सम्भावितःस्वर्गिभिः कल्याणानि च तानि पंच सततं कुर्वन्तु ते मंगलम् ॥८॥ इत्थं श्रीजिनमंगलाष्टकमिदं सौभाग्यसम्पत्प्रद