________________
__...... मंगलाष्टकं: -
सुरगणाः कुर्वतुते मंगलम् ॥ ४॥ ये सवौषधऋद्धयः सुतः पसो वृद्धिंगताः पञ्च ये ये.. चाष्टांगमहानिमित्तिकुशला येऽष्टाविधाधारणाः । पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धीश्वराः। सौते सकलार्चिता गणभृतः कुर्वतु ते मंगलम् ॥५॥ कैलासे वृषभस्य निर्वृतिमही. वीरस्य पावापुरे चस्पायां वसुपूज्यसजिनपतेः सम्मेदशैलेऽर्हताम् । शेषाणां मपि चोर्जयन्तशिखरे नेमीश्वरस्याहतो निर्वाणावनयः प्रसिः विभवाः कुर्वन्तु ते मंगलसू॥६॥ज्योतिव्यन्तरभावनामर