________________
मंगलाष्टकं
सुधा च चैत्यमखिलं चैत्यालयं श्रयालयं, प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ॥ २ ॥ नाभेयादि जिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशतिः श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश । ये विष्णुप्रतिविष्णुलांगलधराः सप्तोत्तरा विंशतिस्त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषाः कुर्वन्तु ते मंगलम् ॥३॥ देव्योष्टौ च जयादिका द्विगुणिता विद्यादिका देवताः, श्रीतीकर मातृका जनका यक्षाश्च यक्ष्यस्तथा । द्वात्रिंशत्त्रिदशाविपास्तिथिसुरा दिकन्यकाचाष्टधा दिक्पाला दश चेत्यमी
T
' [१०३ .