________________
मंगलाष्टकं
महावीराष्टकं स्तोत्रं भक्त्या भागें दुना कृतं । यः पठेच्छृणुयाच्चापि स याति परमां गतिं ॥९॥ इति । ८ । मंगलाष्टकम् | श्रीमन्नम्रसुरासुरेंद्रमुकुटप्रद्योतरत्नप्रभाभास्वत्पादनखेन्दवः प्रवचनांभोघींदवः स्थायिनः । ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठकाः साधवः । स्तुत्या योगिजनंश्च पञ्चगुरवः कुर्वंतु ते मंगलम् ॥ १ ॥ सम्यग्दर्शनबोधवृत्तममलं रत्नत्रयं पावनं मुक्तिश्रीनगराधिनाथजिनपत्युक्तो ऽपवर्गप्रदः । धर्मः सूक्ति
१०२]