________________
-
-
-
अकलंकस्तोत्रम् .
__१०७.: . न्तकजरालोलत्वलोभादयो, नालं यत्पदलंघनाय स महादेवो मया बंद्यते ॥१॥ दग्धं येन पुरत्रयं शरभंवा तीव्रार्चिषा पह्निना, यो वा नृत्यति मत्त्वपितृवने यस्यात्मजो वागुहः । सोऽयं किं मम शंकरो भयतृषारोपार्तिमोहक्षयं कृत्वा यः स तु सर्ववित्तनुभृतां क्षेमकरः शंकरः॥२॥ यत्नायेन विदारितं कररुहेर्दैत्येन्द्रवक्षःस्थलं सारथ्येन धनंजयस्य समरे योऽमारयत्कारवान् । नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतं विश्वं व्याप्य विजृम्भते स तु.महाविष्णुः सदेप्टो मम ॥३॥