________________
मङ्गल-भावना
अतुलशान्तिकर सकलातिह, परपदाप्तिविची सुनिदेशकम् । जगति वीरमुखाम्बुधिनिःसृतं, पिवत रे मनुजा वचनामृतम् ।।
-प० घनगिरि शास्त्री
(सीतामऊ) विनोतु धैर्य विविनक्तु वाच, चिनोतु सत्य प्रभनक्तु भीतिम् चिरस्य लोकस्य निरस्य तान्ति ददातु शान्ति भुवि वीरवाणी ।। -म०म० परमेश्वरानन्द शास्त्री
(जालंधर) मुदा वीरखाचोऽमृतं सारभूतं, प्रभूतं सुधैर्येण यत्संगृहीतम् । नितान्तंसुकान्तं प्रसारोऽस्य भूयात, जनानां मनोऽस्मिन् चिरं ररमीतु ॥ -डॉ० मढनमित्र मीमांसाचार्य
(दिल्ली)