________________
जेन पूजा पाठ सग्रह
श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः । श्रीसम्भवः स्वस्ति, स्वस्ति श्रीअभिनन्दनः ॥ श्रीसमतिः स्वस्ति. स्वस्ति श्रीपद्मप्रभः । श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः ।। श्रीपुष्पदन्तः स्वस्ति, स्वस्ति श्रीशीतल ः। श्रीश्रेयांसः स्वस्ति, स्वस्ति श्रीवासुपूज्यः ।। श्रीविमलः स्वस्ति, स्वस्ति श्रीअनन्तः । श्रीधर्मः स्वस्ति, स्वस्ति श्रीशान्तिः ॥ श्रीकुन्थुः स्वस्ति, स्वस्ति श्रीअरहनाथः । श्रीमलिः स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः॥ श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः ।। श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः ॥
इति जिनेन्द्र रवस्तिमङ्गलविधानम् । (पुष्पाजलि क्षेपण ) नित्याप्रकंपादभुतकेवलौघाः स्फुरन्मनःपर्ययशुद्धबोधाः । दिव्यावधिज्ञानबलप्रबोधाः स्वस्तिक्रियासुःपरमर्षयोनः ।।
यहा से प्रत्येक श्लोक के अन्त में पुष्पाजलि क्षेपण करना चाहिये ।